Declension table of asamarthita

Deva

MasculineSingularDualPlural
Nominativeasamarthitaḥ asamarthitau asamarthitāḥ
Vocativeasamarthita asamarthitau asamarthitāḥ
Accusativeasamarthitam asamarthitau asamarthitān
Instrumentalasamarthitena asamarthitābhyām asamarthitaiḥ asamarthitebhiḥ
Dativeasamarthitāya asamarthitābhyām asamarthitebhyaḥ
Ablativeasamarthitāt asamarthitābhyām asamarthitebhyaḥ
Genitiveasamarthitasya asamarthitayoḥ asamarthitānām
Locativeasamarthite asamarthitayoḥ asamarthiteṣu

Compound asamarthita -

Adverb -asamarthitam -asamarthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria