Declension table of asāphalya

Deva

NeuterSingularDualPlural
Nominativeasāphalyam asāphalye asāphalyāni
Vocativeasāphalya asāphalye asāphalyāni
Accusativeasāphalyam asāphalye asāphalyāni
Instrumentalasāphalyena asāphalyābhyām asāphalyaiḥ
Dativeasāphalyāya asāphalyābhyām asāphalyebhyaḥ
Ablativeasāphalyāt asāphalyābhyām asāphalyebhyaḥ
Genitiveasāphalyasya asāphalyayoḥ asāphalyānām
Locativeasāphalye asāphalyayoḥ asāphalyeṣu

Compound asāphalya -

Adverb -asāphalyam -asāphalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria