Declension table of asādhita

Deva

NeuterSingularDualPlural
Nominativeasādhitam asādhite asādhitāni
Vocativeasādhita asādhite asādhitāni
Accusativeasādhitam asādhite asādhitāni
Instrumentalasādhitena asādhitābhyām asādhitaiḥ
Dativeasādhitāya asādhitābhyām asādhitebhyaḥ
Ablativeasādhitāt asādhitābhyām asādhitebhyaḥ
Genitiveasādhitasya asādhitayoḥ asādhitānām
Locativeasādhite asādhitayoḥ asādhiteṣu

Compound asādhita -

Adverb -asādhitam -asādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria