Declension table of asaṃyutahasta

Deva

MasculineSingularDualPlural
Nominativeasaṃyutahastaḥ asaṃyutahastau asaṃyutahastāḥ
Vocativeasaṃyutahasta asaṃyutahastau asaṃyutahastāḥ
Accusativeasaṃyutahastam asaṃyutahastau asaṃyutahastān
Instrumentalasaṃyutahastena asaṃyutahastābhyām asaṃyutahastaiḥ asaṃyutahastebhiḥ
Dativeasaṃyutahastāya asaṃyutahastābhyām asaṃyutahastebhyaḥ
Ablativeasaṃyutahastāt asaṃyutahastābhyām asaṃyutahastebhyaḥ
Genitiveasaṃyutahastasya asaṃyutahastayoḥ asaṃyutahastānām
Locativeasaṃyutahaste asaṃyutahastayoḥ asaṃyutahasteṣu

Compound asaṃyutahasta -

Adverb -asaṃyutahastam -asaṃyutahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria