Declension table of asaṅkṣipta

Deva

NeuterSingularDualPlural
Nominativeasaṅkṣiptam asaṅkṣipte asaṅkṣiptāni
Vocativeasaṅkṣipta asaṅkṣipte asaṅkṣiptāni
Accusativeasaṅkṣiptam asaṅkṣipte asaṅkṣiptāni
Instrumentalasaṅkṣiptena asaṅkṣiptābhyām asaṅkṣiptaiḥ
Dativeasaṅkṣiptāya asaṅkṣiptābhyām asaṅkṣiptebhyaḥ
Ablativeasaṅkṣiptāt asaṅkṣiptābhyām asaṅkṣiptebhyaḥ
Genitiveasaṅkṣiptasya asaṅkṣiptayoḥ asaṅkṣiptānām
Locativeasaṅkṣipte asaṅkṣiptayoḥ asaṅkṣipteṣu

Compound asaṅkṣipta -

Adverb -asaṅkṣiptam -asaṅkṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria