Declension table of asambandha

Deva

MasculineSingularDualPlural
Nominativeasambandhaḥ asambandhau asambandhāḥ
Vocativeasambandha asambandhau asambandhāḥ
Accusativeasambandham asambandhau asambandhān
Instrumentalasambandhena asambandhābhyām asambandhaiḥ asambandhebhiḥ
Dativeasambandhāya asambandhābhyām asambandhebhyaḥ
Ablativeasambandhāt asambandhābhyām asambandhebhyaḥ
Genitiveasambandhasya asambandhayoḥ asambandhānām
Locativeasambandhe asambandhayoḥ asambandheṣu

Compound asambandha -

Adverb -asambandham -asambandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria