Declension table of aruṇācala

Deva

MasculineSingularDualPlural
Nominativearuṇācalaḥ aruṇācalau aruṇācalāḥ
Vocativearuṇācala aruṇācalau aruṇācalāḥ
Accusativearuṇācalam aruṇācalau aruṇācalān
Instrumentalaruṇācalena aruṇācalābhyām aruṇācalaiḥ aruṇācalebhiḥ
Dativearuṇācalāya aruṇācalābhyām aruṇācalebhyaḥ
Ablativearuṇācalāt aruṇācalābhyām aruṇācalebhyaḥ
Genitivearuṇācalasya aruṇācalayoḥ aruṇācalānām
Locativearuṇācale aruṇācalayoḥ aruṇācaleṣu

Compound aruṇācala -

Adverb -aruṇācalam -aruṇācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria