Declension table of arthavyakti

Deva

FeminineSingularDualPlural
Nominativearthavyaktiḥ arthavyaktī arthavyaktayaḥ
Vocativearthavyakte arthavyaktī arthavyaktayaḥ
Accusativearthavyaktim arthavyaktī arthavyaktīḥ
Instrumentalarthavyaktyā arthavyaktibhyām arthavyaktibhiḥ
Dativearthavyaktyai arthavyaktaye arthavyaktibhyām arthavyaktibhyaḥ
Ablativearthavyaktyāḥ arthavyakteḥ arthavyaktibhyām arthavyaktibhyaḥ
Genitivearthavyaktyāḥ arthavyakteḥ arthavyaktyoḥ arthavyaktīnām
Locativearthavyaktyām arthavyaktau arthavyaktyoḥ arthavyaktiṣu

Compound arthavyakti -

Adverb -arthavyakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria