Declension table of arthanirdhāraṇa

Deva

NeuterSingularDualPlural
Nominativearthanirdhāraṇam arthanirdhāraṇe arthanirdhāraṇāni
Vocativearthanirdhāraṇa arthanirdhāraṇe arthanirdhāraṇāni
Accusativearthanirdhāraṇam arthanirdhāraṇe arthanirdhāraṇāni
Instrumentalarthanirdhāraṇena arthanirdhāraṇābhyām arthanirdhāraṇaiḥ
Dativearthanirdhāraṇāya arthanirdhāraṇābhyām arthanirdhāraṇebhyaḥ
Ablativearthanirdhāraṇāt arthanirdhāraṇābhyām arthanirdhāraṇebhyaḥ
Genitivearthanirdhāraṇasya arthanirdhāraṇayoḥ arthanirdhāraṇānām
Locativearthanirdhāraṇe arthanirdhāraṇayoḥ arthanirdhāraṇeṣu

Compound arthanirdhāraṇa -

Adverb -arthanirdhāraṇam -arthanirdhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria