Declension table of arthanirdeśa

Deva

MasculineSingularDualPlural
Nominativearthanirdeśaḥ arthanirdeśau arthanirdeśāḥ
Vocativearthanirdeśa arthanirdeśau arthanirdeśāḥ
Accusativearthanirdeśam arthanirdeśau arthanirdeśān
Instrumentalarthanirdeśena arthanirdeśābhyām arthanirdeśaiḥ arthanirdeśebhiḥ
Dativearthanirdeśāya arthanirdeśābhyām arthanirdeśebhyaḥ
Ablativearthanirdeśāt arthanirdeśābhyām arthanirdeśebhyaḥ
Genitivearthanirdeśasya arthanirdeśayoḥ arthanirdeśānām
Locativearthanirdeśe arthanirdeśayoḥ arthanirdeśeṣu

Compound arthanirdeśa -

Adverb -arthanirdeśam -arthanirdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria