Declension table of arthakriyāsamartha

Deva

NeuterSingularDualPlural
Nominativearthakriyāsamartham arthakriyāsamarthe arthakriyāsamarthāni
Vocativearthakriyāsamartha arthakriyāsamarthe arthakriyāsamarthāni
Accusativearthakriyāsamartham arthakriyāsamarthe arthakriyāsamarthāni
Instrumentalarthakriyāsamarthena arthakriyāsamarthābhyām arthakriyāsamarthaiḥ
Dativearthakriyāsamarthāya arthakriyāsamarthābhyām arthakriyāsamarthebhyaḥ
Ablativearthakriyāsamarthāt arthakriyāsamarthābhyām arthakriyāsamarthebhyaḥ
Genitivearthakriyāsamarthasya arthakriyāsamarthayoḥ arthakriyāsamarthānām
Locativearthakriyāsamarthe arthakriyāsamarthayoḥ arthakriyāsamartheṣu

Compound arthakriyāsamartha -

Adverb -arthakriyāsamartham -arthakriyāsamarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria