Declension table of arthārtha

Deva

MasculineSingularDualPlural
Nominativearthārthaḥ arthārthau arthārthāḥ
Vocativearthārtha arthārthau arthārthāḥ
Accusativearthārtham arthārthau arthārthān
Instrumentalarthārthena arthārthābhyām arthārthaiḥ arthārthebhiḥ
Dativearthārthāya arthārthābhyām arthārthebhyaḥ
Ablativearthārthāt arthārthābhyām arthārthebhyaḥ
Genitivearthārthasya arthārthayoḥ arthārthānām
Locativearthārthe arthārthayoḥ arthārtheṣu

Compound arthārtha -

Adverb -arthārtham -arthārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria