Declension table of arthādhyāhāra

Deva

MasculineSingularDualPlural
Nominativearthādhyāhāraḥ arthādhyāhārau arthādhyāhārāḥ
Vocativearthādhyāhāra arthādhyāhārau arthādhyāhārāḥ
Accusativearthādhyāhāram arthādhyāhārau arthādhyāhārān
Instrumentalarthādhyāhāreṇa arthādhyāhārābhyām arthādhyāhāraiḥ arthādhyāhārebhiḥ
Dativearthādhyāhārāya arthādhyāhārābhyām arthādhyāhārebhyaḥ
Ablativearthādhyāhārāt arthādhyāhārābhyām arthādhyāhārebhyaḥ
Genitivearthādhyāhārasya arthādhyāhārayoḥ arthādhyāhārāṇām
Locativearthādhyāhāre arthādhyāhārayoḥ arthādhyāhāreṣu

Compound arthādhyāhāra -

Adverb -arthādhyāhāram -arthādhyāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria