Declension table of arthābādha

Deva

MasculineSingularDualPlural
Nominativearthābādhaḥ arthābādhau arthābādhāḥ
Vocativearthābādha arthābādhau arthābādhāḥ
Accusativearthābādham arthābādhau arthābādhān
Instrumentalarthābādhena arthābādhābhyām arthābādhaiḥ arthābādhebhiḥ
Dativearthābādhāya arthābādhābhyām arthābādhebhyaḥ
Ablativearthābādhāt arthābādhābhyām arthābādhebhyaḥ
Genitivearthābādhasya arthābādhayoḥ arthābādhānām
Locativearthābādhe arthābādhayoḥ arthābādheṣu

Compound arthābādha -

Adverb -arthābādham -arthābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria