Declension table of ariṣaḍvarga

Deva

MasculineSingularDualPlural
Nominativeariṣaḍvargaḥ ariṣaḍvargau ariṣaḍvargāḥ
Vocativeariṣaḍvarga ariṣaḍvargau ariṣaḍvargāḥ
Accusativeariṣaḍvargam ariṣaḍvargau ariṣaḍvargān
Instrumentalariṣaḍvargeṇa ariṣaḍvargābhyām ariṣaḍvargaiḥ ariṣaḍvargebhiḥ
Dativeariṣaḍvargāya ariṣaḍvargābhyām ariṣaḍvargebhyaḥ
Ablativeariṣaḍvargāt ariṣaḍvargābhyām ariṣaḍvargebhyaḥ
Genitiveariṣaḍvargasya ariṣaḍvargayoḥ ariṣaḍvargāṇām
Locativeariṣaḍvarge ariṣaḍvargayoḥ ariṣaḍvargeṣu

Compound ariṣaḍvarga -

Adverb -ariṣaḍvargam -ariṣaḍvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria