Declension table of ardhavirāma

Deva

MasculineSingularDualPlural
Nominativeardhavirāmaḥ ardhavirāmau ardhavirāmāḥ
Vocativeardhavirāma ardhavirāmau ardhavirāmāḥ
Accusativeardhavirāmam ardhavirāmau ardhavirāmān
Instrumentalardhavirāmeṇa ardhavirāmābhyām ardhavirāmaiḥ ardhavirāmebhiḥ
Dativeardhavirāmāya ardhavirāmābhyām ardhavirāmebhyaḥ
Ablativeardhavirāmāt ardhavirāmābhyām ardhavirāmebhyaḥ
Genitiveardhavirāmasya ardhavirāmayoḥ ardhavirāmāṇām
Locativeardhavirāme ardhavirāmayoḥ ardhavirāmeṣu

Compound ardhavirāma -

Adverb -ardhavirāmam -ardhavirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria