Declension table of arājalakṣman

Deva

MasculineSingularDualPlural
Nominativearājalakṣmā arājalakṣmāṇau arājalakṣmāṇaḥ
Vocativearājalakṣman arājalakṣmāṇau arājalakṣmāṇaḥ
Accusativearājalakṣmāṇam arājalakṣmāṇau arājalakṣmaṇaḥ
Instrumentalarājalakṣmaṇā arājalakṣmabhyām arājalakṣmabhiḥ
Dativearājalakṣmaṇe arājalakṣmabhyām arājalakṣmabhyaḥ
Ablativearājalakṣmaṇaḥ arājalakṣmabhyām arājalakṣmabhyaḥ
Genitivearājalakṣmaṇaḥ arājalakṣmaṇoḥ arājalakṣmaṇām
Locativearājalakṣmaṇi arājalakṣmaṇoḥ arājalakṣmasu

Compound arājalakṣma -

Adverb -arājalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria