Declension table of amahātman

Deva

NeuterSingularDualPlural
Nominativeamahātma amahātmanī amahātmāni
Vocativeamahātman amahātma amahātmanī amahātmāni
Accusativeamahātma amahātmanī amahātmāni
Instrumentalamahātmanā amahātmabhyām amahātmabhiḥ
Dativeamahātmane amahātmabhyām amahātmabhyaḥ
Ablativeamahātmanaḥ amahātmabhyām amahātmabhyaḥ
Genitiveamahātmanaḥ amahātmanoḥ amahātmanām
Locativeamahātmani amahātmanoḥ amahātmasu

Compound amahātma -

Adverb -amahātma -amahātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria