Declension table of amṛtamaya

Deva

MasculineSingularDualPlural
Nominativeamṛtamayaḥ amṛtamayau amṛtamayāḥ
Vocativeamṛtamaya amṛtamayau amṛtamayāḥ
Accusativeamṛtamayam amṛtamayau amṛtamayān
Instrumentalamṛtamayena amṛtamayābhyām amṛtamayaiḥ amṛtamayebhiḥ
Dativeamṛtamayāya amṛtamayābhyām amṛtamayebhyaḥ
Ablativeamṛtamayāt amṛtamayābhyām amṛtamayebhyaḥ
Genitiveamṛtamayasya amṛtamayayoḥ amṛtamayānām
Locativeamṛtamaye amṛtamayayoḥ amṛtamayeṣu

Compound amṛtamaya -

Adverb -amṛtamayam -amṛtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria