Declension table of amṛṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeamṛṣyamāṇaḥ amṛṣyamāṇau amṛṣyamāṇāḥ
Vocativeamṛṣyamāṇa amṛṣyamāṇau amṛṣyamāṇāḥ
Accusativeamṛṣyamāṇam amṛṣyamāṇau amṛṣyamāṇān
Instrumentalamṛṣyamāṇena amṛṣyamāṇābhyām amṛṣyamāṇaiḥ amṛṣyamāṇebhiḥ
Dativeamṛṣyamāṇāya amṛṣyamāṇābhyām amṛṣyamāṇebhyaḥ
Ablativeamṛṣyamāṇāt amṛṣyamāṇābhyām amṛṣyamāṇebhyaḥ
Genitiveamṛṣyamāṇasya amṛṣyamāṇayoḥ amṛṣyamāṇānām
Locativeamṛṣyamāṇe amṛṣyamāṇayoḥ amṛṣyamāṇeṣu

Compound amṛṣyamāṇa -

Adverb -amṛṣyamāṇam -amṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria