सुबन्तावली अक्षरमुष्टिकाकथन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअक्षरमुष्टिकाकथनम् अक्षरमुष्टिकाकथने अक्षरमुष्टिकाकथनानि
सम्बोधनम्अक्षरमुष्टिकाकथन अक्षरमुष्टिकाकथने अक्षरमुष्टिकाकथनानि
द्वितीयाअक्षरमुष्टिकाकथनम् अक्षरमुष्टिकाकथने अक्षरमुष्टिकाकथनानि
तृतीयाअक्षरमुष्टिकाकथनेन अक्षरमुष्टिकाकथनाभ्याम् अक्षरमुष्टिकाकथनैः
चतुर्थीअक्षरमुष्टिकाकथनाय अक्षरमुष्टिकाकथनाभ्याम् अक्षरमुष्टिकाकथनेभ्यः
पञ्चमीअक्षरमुष्टिकाकथनात् अक्षरमुष्टिकाकथनाभ्याम् अक्षरमुष्टिकाकथनेभ्यः
षष्ठीअक्षरमुष्टिकाकथनस्य अक्षरमुष्टिकाकथनयोः अक्षरमुष्टिकाकथनानाम्
सप्तमीअक्षरमुष्टिकाकथने अक्षरमुष्टिकाकथनयोः अक्षरमुष्टिकाकथनेषु

समास अक्षरमुष्टिकाकथन

अव्यय ॰अक्षरमुष्टिकाकथनम् ॰अक्षरमुष्टिकाकथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria