Declension table of ajñātajñāpaka

Deva

MasculineSingularDualPlural
Nominativeajñātajñāpakaḥ ajñātajñāpakau ajñātajñāpakāḥ
Vocativeajñātajñāpaka ajñātajñāpakau ajñātajñāpakāḥ
Accusativeajñātajñāpakam ajñātajñāpakau ajñātajñāpakān
Instrumentalajñātajñāpakena ajñātajñāpakābhyām ajñātajñāpakaiḥ ajñātajñāpakebhiḥ
Dativeajñātajñāpakāya ajñātajñāpakābhyām ajñātajñāpakebhyaḥ
Ablativeajñātajñāpakāt ajñātajñāpakābhyām ajñātajñāpakebhyaḥ
Genitiveajñātajñāpakasya ajñātajñāpakayoḥ ajñātajñāpakānām
Locativeajñātajñāpake ajñātajñāpakayoḥ ajñātajñāpakeṣu

Compound ajñātajñāpaka -

Adverb -ajñātajñāpakam -ajñātajñāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria