Declension table of abhyutthāna

Deva

NeuterSingularDualPlural
Nominativeabhyutthānam abhyutthāne abhyutthānāni
Vocativeabhyutthāna abhyutthāne abhyutthānāni
Accusativeabhyutthānam abhyutthāne abhyutthānāni
Instrumentalabhyutthānena abhyutthānābhyām abhyutthānaiḥ
Dativeabhyutthānāya abhyutthānābhyām abhyutthānebhyaḥ
Ablativeabhyutthānāt abhyutthānābhyām abhyutthānebhyaḥ
Genitiveabhyutthānasya abhyutthānayoḥ abhyutthānānām
Locativeabhyutthāne abhyutthānayoḥ abhyutthāneṣu

Compound abhyutthāna -

Adverb -abhyutthānam -abhyutthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria