Declension table of abhyāgata

Deva

NeuterSingularDualPlural
Nominativeabhyāgatam abhyāgate abhyāgatāni
Vocativeabhyāgata abhyāgate abhyāgatāni
Accusativeabhyāgatam abhyāgate abhyāgatāni
Instrumentalabhyāgatena abhyāgatābhyām abhyāgataiḥ
Dativeabhyāgatāya abhyāgatābhyām abhyāgatebhyaḥ
Ablativeabhyāgatāt abhyāgatābhyām abhyāgatebhyaḥ
Genitiveabhyāgatasya abhyāgatayoḥ abhyāgatānām
Locativeabhyāgate abhyāgatayoḥ abhyāgateṣu

Compound abhyāgata -

Adverb -abhyāgatam -abhyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria