Declension table of abhiyuktatara

Deva

NeuterSingularDualPlural
Nominativeabhiyuktataram abhiyuktatare abhiyuktatarāṇi
Vocativeabhiyuktatara abhiyuktatare abhiyuktatarāṇi
Accusativeabhiyuktataram abhiyuktatare abhiyuktatarāṇi
Instrumentalabhiyuktatareṇa abhiyuktatarābhyām abhiyuktataraiḥ
Dativeabhiyuktatarāya abhiyuktatarābhyām abhiyuktatarebhyaḥ
Ablativeabhiyuktatarāt abhiyuktatarābhyām abhiyuktatarebhyaḥ
Genitiveabhiyuktatarasya abhiyuktatarayoḥ abhiyuktatarāṇām
Locativeabhiyuktatare abhiyuktatarayoḥ abhiyuktatareṣu

Compound abhiyuktatara -

Adverb -abhiyuktataram -abhiyuktatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria