Declension table of abhitvaramāṇa

Deva

MasculineSingularDualPlural
Nominativeabhitvaramāṇaḥ abhitvaramāṇau abhitvaramāṇāḥ
Vocativeabhitvaramāṇa abhitvaramāṇau abhitvaramāṇāḥ
Accusativeabhitvaramāṇam abhitvaramāṇau abhitvaramāṇān
Instrumentalabhitvaramāṇena abhitvaramāṇābhyām abhitvaramāṇaiḥ abhitvaramāṇebhiḥ
Dativeabhitvaramāṇāya abhitvaramāṇābhyām abhitvaramāṇebhyaḥ
Ablativeabhitvaramāṇāt abhitvaramāṇābhyām abhitvaramāṇebhyaḥ
Genitiveabhitvaramāṇasya abhitvaramāṇayoḥ abhitvaramāṇānām
Locativeabhitvaramāṇe abhitvaramāṇayoḥ abhitvaramāṇeṣu

Compound abhitvaramāṇa -

Adverb -abhitvaramāṇam -abhitvaramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria