Declension table of abhinandanīya

Deva

NeuterSingularDualPlural
Nominativeabhinandanīyam abhinandanīye abhinandanīyāni
Vocativeabhinandanīya abhinandanīye abhinandanīyāni
Accusativeabhinandanīyam abhinandanīye abhinandanīyāni
Instrumentalabhinandanīyena abhinandanīyābhyām abhinandanīyaiḥ
Dativeabhinandanīyāya abhinandanīyābhyām abhinandanīyebhyaḥ
Ablativeabhinandanīyāt abhinandanīyābhyām abhinandanīyebhyaḥ
Genitiveabhinandanīyasya abhinandanīyayoḥ abhinandanīyānām
Locativeabhinandanīye abhinandanīyayoḥ abhinandanīyeṣu

Compound abhinandanīya -

Adverb -abhinandanīyam -abhinandanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria