Declension table of abhilāṣā

Deva

FeminineSingularDualPlural
Nominativeabhilāṣā abhilāṣe abhilāṣāḥ
Vocativeabhilāṣe abhilāṣe abhilāṣāḥ
Accusativeabhilāṣām abhilāṣe abhilāṣāḥ
Instrumentalabhilāṣayā abhilāṣābhyām abhilāṣābhiḥ
Dativeabhilāṣāyai abhilāṣābhyām abhilāṣābhyaḥ
Ablativeabhilāṣāyāḥ abhilāṣābhyām abhilāṣābhyaḥ
Genitiveabhilāṣāyāḥ abhilāṣayoḥ abhilāṣāṇām
Locativeabhilāṣāyām abhilāṣayoḥ abhilāṣāsu

Adverb -abhilāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria