Declension table of abhilaṣitārtha

Deva

MasculineSingularDualPlural
Nominativeabhilaṣitārthaḥ abhilaṣitārthau abhilaṣitārthāḥ
Vocativeabhilaṣitārtha abhilaṣitārthau abhilaṣitārthāḥ
Accusativeabhilaṣitārtham abhilaṣitārthau abhilaṣitārthān
Instrumentalabhilaṣitārthena abhilaṣitārthābhyām abhilaṣitārthaiḥ abhilaṣitārthebhiḥ
Dativeabhilaṣitārthāya abhilaṣitārthābhyām abhilaṣitārthebhyaḥ
Ablativeabhilaṣitārthāt abhilaṣitārthābhyām abhilaṣitārthebhyaḥ
Genitiveabhilaṣitārthasya abhilaṣitārthayoḥ abhilaṣitārthānām
Locativeabhilaṣitārthe abhilaṣitārthayoḥ abhilaṣitārtheṣu

Compound abhilaṣitārtha -

Adverb -abhilaṣitārtham -abhilaṣitārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria