Declension table of abhijillagna

Deva

MasculineSingularDualPlural
Nominativeabhijillagnaḥ abhijillagnau abhijillagnāḥ
Vocativeabhijillagna abhijillagnau abhijillagnāḥ
Accusativeabhijillagnam abhijillagnau abhijillagnān
Instrumentalabhijillagnena abhijillagnābhyām abhijillagnaiḥ abhijillagnebhiḥ
Dativeabhijillagnāya abhijillagnābhyām abhijillagnebhyaḥ
Ablativeabhijillagnāt abhijillagnābhyām abhijillagnebhyaḥ
Genitiveabhijillagnasya abhijillagnayoḥ abhijillagnānām
Locativeabhijillagne abhijillagnayoḥ abhijillagneṣu

Compound abhijillagna -

Adverb -abhijillagnam -abhijillagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria