Declension table of abhijaya

Deva

MasculineSingularDualPlural
Nominativeabhijayaḥ abhijayau abhijayāḥ
Vocativeabhijaya abhijayau abhijayāḥ
Accusativeabhijayam abhijayau abhijayān
Instrumentalabhijayena abhijayābhyām abhijayaiḥ abhijayebhiḥ
Dativeabhijayāya abhijayābhyām abhijayebhyaḥ
Ablativeabhijayāt abhijayābhyām abhijayebhyaḥ
Genitiveabhijayasya abhijayayoḥ abhijayānām
Locativeabhijaye abhijayayoḥ abhijayeṣu

Compound abhijaya -

Adverb -abhijayam -abhijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria