Declension table of abhīta_1

Deva

MasculineSingularDualPlural
Nominativeabhītaḥ abhītau abhītāḥ
Vocativeabhīta abhītau abhītāḥ
Accusativeabhītam abhītau abhītān
Instrumentalabhītena abhītābhyām abhītaiḥ abhītebhiḥ
Dativeabhītāya abhītābhyām abhītebhyaḥ
Ablativeabhītāt abhītābhyām abhītebhyaḥ
Genitiveabhītasya abhītayoḥ abhītānām
Locativeabhīte abhītayoḥ abhīteṣu

Compound abhīta -

Adverb -abhītam -abhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria