Declension table of abhihitānvayavādin

Deva

NeuterSingularDualPlural
Nominativeabhihitānvayavādi abhihitānvayavādinī abhihitānvayavādīni
Vocativeabhihitānvayavādin abhihitānvayavādi abhihitānvayavādinī abhihitānvayavādīni
Accusativeabhihitānvayavādi abhihitānvayavādinī abhihitānvayavādīni
Instrumentalabhihitānvayavādinā abhihitānvayavādibhyām abhihitānvayavādibhiḥ
Dativeabhihitānvayavādine abhihitānvayavādibhyām abhihitānvayavādibhyaḥ
Ablativeabhihitānvayavādinaḥ abhihitānvayavādibhyām abhihitānvayavādibhyaḥ
Genitiveabhihitānvayavādinaḥ abhihitānvayavādinoḥ abhihitānvayavādinām
Locativeabhihitānvayavādini abhihitānvayavādinoḥ abhihitānvayavādiṣu

Compound abhihitānvayavādi -

Adverb -abhihitānvayavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria