Declension table of abhigrahaṇa

Deva

NeuterSingularDualPlural
Nominativeabhigrahaṇam abhigrahaṇe abhigrahaṇāni
Vocativeabhigrahaṇa abhigrahaṇe abhigrahaṇāni
Accusativeabhigrahaṇam abhigrahaṇe abhigrahaṇāni
Instrumentalabhigrahaṇena abhigrahaṇābhyām abhigrahaṇaiḥ
Dativeabhigrahaṇāya abhigrahaṇābhyām abhigrahaṇebhyaḥ
Ablativeabhigrahaṇāt abhigrahaṇābhyām abhigrahaṇebhyaḥ
Genitiveabhigrahaṇasya abhigrahaṇayoḥ abhigrahaṇānām
Locativeabhigrahaṇe abhigrahaṇayoḥ abhigrahaṇeṣu

Compound abhigrahaṇa -

Adverb -abhigrahaṇam -abhigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria