Declension table of abhidheyasambandha

Deva

MasculineSingularDualPlural
Nominativeabhidheyasambandhaḥ abhidheyasambandhau abhidheyasambandhāḥ
Vocativeabhidheyasambandha abhidheyasambandhau abhidheyasambandhāḥ
Accusativeabhidheyasambandham abhidheyasambandhau abhidheyasambandhān
Instrumentalabhidheyasambandhena abhidheyasambandhābhyām abhidheyasambandhaiḥ abhidheyasambandhebhiḥ
Dativeabhidheyasambandhāya abhidheyasambandhābhyām abhidheyasambandhebhyaḥ
Ablativeabhidheyasambandhāt abhidheyasambandhābhyām abhidheyasambandhebhyaḥ
Genitiveabhidheyasambandhasya abhidheyasambandhayoḥ abhidheyasambandhānām
Locativeabhidheyasambandhe abhidheyasambandhayoḥ abhidheyasambandheṣu

Compound abhidheyasambandha -

Adverb -abhidheyasambandham -abhidheyasambandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria