Declension table of abhidharmakośavyākhyā

Deva

FeminineSingularDualPlural
Nominativeabhidharmakośavyākhyā abhidharmakośavyākhye abhidharmakośavyākhyāḥ
Vocativeabhidharmakośavyākhye abhidharmakośavyākhye abhidharmakośavyākhyāḥ
Accusativeabhidharmakośavyākhyām abhidharmakośavyākhye abhidharmakośavyākhyāḥ
Instrumentalabhidharmakośavyākhyayā abhidharmakośavyākhyābhyām abhidharmakośavyākhyābhiḥ
Dativeabhidharmakośavyākhyāyai abhidharmakośavyākhyābhyām abhidharmakośavyākhyābhyaḥ
Ablativeabhidharmakośavyākhyāyāḥ abhidharmakośavyākhyābhyām abhidharmakośavyākhyābhyaḥ
Genitiveabhidharmakośavyākhyāyāḥ abhidharmakośavyākhyayoḥ abhidharmakośavyākhyānām
Locativeabhidharmakośavyākhyāyām abhidharmakośavyākhyayoḥ abhidharmakośavyākhyāsu

Adverb -abhidharmakośavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria