Declension table of abhidharmahṛdaya

Deva

NeuterSingularDualPlural
Nominativeabhidharmahṛdayam abhidharmahṛdaye abhidharmahṛdayāni
Vocativeabhidharmahṛdaya abhidharmahṛdaye abhidharmahṛdayāni
Accusativeabhidharmahṛdayam abhidharmahṛdaye abhidharmahṛdayāni
Instrumentalabhidharmahṛdayena abhidharmahṛdayābhyām abhidharmahṛdayaiḥ
Dativeabhidharmahṛdayāya abhidharmahṛdayābhyām abhidharmahṛdayebhyaḥ
Ablativeabhidharmahṛdayāt abhidharmahṛdayābhyām abhidharmahṛdayebhyaḥ
Genitiveabhidharmahṛdayasya abhidharmahṛdayayoḥ abhidharmahṛdayānām
Locativeabhidharmahṛdaye abhidharmahṛdayayoḥ abhidharmahṛdayeṣu

Compound abhidharmahṛdaya -

Adverb -abhidharmahṛdayam -abhidharmahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria