Declension table of abhidhānakośa

Deva

MasculineSingularDualPlural
Nominativeabhidhānakośaḥ abhidhānakośau abhidhānakośāḥ
Vocativeabhidhānakośa abhidhānakośau abhidhānakośāḥ
Accusativeabhidhānakośam abhidhānakośau abhidhānakośān
Instrumentalabhidhānakośena abhidhānakośābhyām abhidhānakośaiḥ abhidhānakośebhiḥ
Dativeabhidhānakośāya abhidhānakośābhyām abhidhānakośebhyaḥ
Ablativeabhidhānakośāt abhidhānakośābhyām abhidhānakośebhyaḥ
Genitiveabhidhānakośasya abhidhānakośayoḥ abhidhānakośānām
Locativeabhidhānakośe abhidhānakośayoḥ abhidhānakośeṣu

Compound abhidhānakośa -

Adverb -abhidhānakośam -abhidhānakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria