Declension table of abhidhānacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeabhidhānacintāmaṇiḥ abhidhānacintāmaṇī abhidhānacintāmaṇayaḥ
Vocativeabhidhānacintāmaṇe abhidhānacintāmaṇī abhidhānacintāmaṇayaḥ
Accusativeabhidhānacintāmaṇim abhidhānacintāmaṇī abhidhānacintāmaṇīn
Instrumentalabhidhānacintāmaṇinā abhidhānacintāmaṇibhyām abhidhānacintāmaṇibhiḥ
Dativeabhidhānacintāmaṇaye abhidhānacintāmaṇibhyām abhidhānacintāmaṇibhyaḥ
Ablativeabhidhānacintāmaṇeḥ abhidhānacintāmaṇibhyām abhidhānacintāmaṇibhyaḥ
Genitiveabhidhānacintāmaṇeḥ abhidhānacintāmaṇyoḥ abhidhānacintāmaṇīnām
Locativeabhidhānacintāmaṇau abhidhānacintāmaṇyoḥ abhidhānacintāmaṇiṣu

Compound abhidhānacintāmaṇi -

Adverb -abhidhānacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria