Declension table of abhidhānābhidheya

Deva

NeuterSingularDualPlural
Nominativeabhidhānābhidheyam abhidhānābhidheye abhidhānābhidheyāni
Vocativeabhidhānābhidheya abhidhānābhidheye abhidhānābhidheyāni
Accusativeabhidhānābhidheyam abhidhānābhidheye abhidhānābhidheyāni
Instrumentalabhidhānābhidheyena abhidhānābhidheyābhyām abhidhānābhidheyaiḥ
Dativeabhidhānābhidheyāya abhidhānābhidheyābhyām abhidhānābhidheyebhyaḥ
Ablativeabhidhānābhidheyāt abhidhānābhidheyābhyām abhidhānābhidheyebhyaḥ
Genitiveabhidhānābhidheyasya abhidhānābhidheyayoḥ abhidhānābhidheyānām
Locativeabhidhānābhidheye abhidhānābhidheyayoḥ abhidhānābhidheyeṣu

Compound abhidhānābhidheya -

Adverb -abhidhānābhidheyam -abhidhānābhidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria