Declension table of abhidhābhāvanā

Deva

FeminineSingularDualPlural
Nominativeabhidhābhāvanā abhidhābhāvane abhidhābhāvanāḥ
Vocativeabhidhābhāvane abhidhābhāvane abhidhābhāvanāḥ
Accusativeabhidhābhāvanām abhidhābhāvane abhidhābhāvanāḥ
Instrumentalabhidhābhāvanayā abhidhābhāvanābhyām abhidhābhāvanābhiḥ
Dativeabhidhābhāvanāyai abhidhābhāvanābhyām abhidhābhāvanābhyaḥ
Ablativeabhidhābhāvanāyāḥ abhidhābhāvanābhyām abhidhābhāvanābhyaḥ
Genitiveabhidhābhāvanāyāḥ abhidhābhāvanayoḥ abhidhābhāvanānām
Locativeabhidhābhāvanāyām abhidhābhāvanayoḥ abhidhābhāvanāsu

Adverb -abhidhābhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria