Declension table of abhiṣavaṇī

Deva

FeminineSingularDualPlural
Nominativeabhiṣavaṇī abhiṣavaṇyau abhiṣavaṇyaḥ
Vocativeabhiṣavaṇi abhiṣavaṇyau abhiṣavaṇyaḥ
Accusativeabhiṣavaṇīm abhiṣavaṇyau abhiṣavaṇīḥ
Instrumentalabhiṣavaṇyā abhiṣavaṇībhyām abhiṣavaṇībhiḥ
Dativeabhiṣavaṇyai abhiṣavaṇībhyām abhiṣavaṇībhyaḥ
Ablativeabhiṣavaṇyāḥ abhiṣavaṇībhyām abhiṣavaṇībhyaḥ
Genitiveabhiṣavaṇyāḥ abhiṣavaṇyoḥ abhiṣavaṇīnām
Locativeabhiṣavaṇyām abhiṣavaṇyoḥ abhiṣavaṇīṣu

Compound abhiṣavaṇi - abhiṣavaṇī -

Adverb -abhiṣavaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria