Declension table of abhayapradāna

Deva

MasculineSingularDualPlural
Nominativeabhayapradānaḥ abhayapradānau abhayapradānāḥ
Vocativeabhayapradāna abhayapradānau abhayapradānāḥ
Accusativeabhayapradānam abhayapradānau abhayapradānān
Instrumentalabhayapradānena abhayapradānābhyām abhayapradānaiḥ abhayapradānebhiḥ
Dativeabhayapradānāya abhayapradānābhyām abhayapradānebhyaḥ
Ablativeabhayapradānāt abhayapradānābhyām abhayapradānebhyaḥ
Genitiveabhayapradānasya abhayapradānayoḥ abhayapradānānām
Locativeabhayapradāne abhayapradānayoḥ abhayapradāneṣu

Compound abhayapradāna -

Adverb -abhayapradānam -abhayapradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria