Declension table of abhāvatva

Deva

NeuterSingularDualPlural
Nominativeabhāvatvam abhāvatve abhāvatvāni
Vocativeabhāvatva abhāvatve abhāvatvāni
Accusativeabhāvatvam abhāvatve abhāvatvāni
Instrumentalabhāvatvena abhāvatvābhyām abhāvatvaiḥ
Dativeabhāvatvāya abhāvatvābhyām abhāvatvebhyaḥ
Ablativeabhāvatvāt abhāvatvābhyām abhāvatvebhyaḥ
Genitiveabhāvatvasya abhāvatvayoḥ abhāvatvānām
Locativeabhāvatve abhāvatvayoḥ abhāvatveṣu

Compound abhāvatva -

Adverb -abhāvatvam -abhāvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria