Declension table of āśiṣṭha

Deva

MasculineSingularDualPlural
Nominativeāśiṣṭhaḥ āśiṣṭhau āśiṣṭhāḥ
Vocativeāśiṣṭha āśiṣṭhau āśiṣṭhāḥ
Accusativeāśiṣṭham āśiṣṭhau āśiṣṭhān
Instrumentalāśiṣṭhena āśiṣṭhābhyām āśiṣṭhaiḥ āśiṣṭhebhiḥ
Dativeāśiṣṭhāya āśiṣṭhābhyām āśiṣṭhebhyaḥ
Ablativeāśiṣṭhāt āśiṣṭhābhyām āśiṣṭhebhyaḥ
Genitiveāśiṣṭhasya āśiṣṭhayoḥ āśiṣṭhānām
Locativeāśiṣṭhe āśiṣṭhayoḥ āśiṣṭheṣu

Compound āśiṣṭha -

Adverb -āśiṣṭham -āśiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria