Declension table of āyurda

Deva

NeuterSingularDualPlural
Nominativeāyurdam āyurde āyurdāni
Vocativeāyurda āyurde āyurdāni
Accusativeāyurdam āyurde āyurdāni
Instrumentalāyurdena āyurdābhyām āyurdaiḥ
Dativeāyurdāya āyurdābhyām āyurdebhyaḥ
Ablativeāyurdāt āyurdābhyām āyurdebhyaḥ
Genitiveāyurdasya āyurdayoḥ āyurdānām
Locativeāyurde āyurdayoḥ āyurdeṣu

Compound āyurda -

Adverb -āyurdam -āyurdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria