Declension table of āyasākṣara

Deva

NeuterSingularDualPlural
Nominativeāyasākṣaram āyasākṣare āyasākṣarāṇi
Vocativeāyasākṣara āyasākṣare āyasākṣarāṇi
Accusativeāyasākṣaram āyasākṣare āyasākṣarāṇi
Instrumentalāyasākṣareṇa āyasākṣarābhyām āyasākṣaraiḥ
Dativeāyasākṣarāya āyasākṣarābhyām āyasākṣarebhyaḥ
Ablativeāyasākṣarāt āyasākṣarābhyām āyasākṣarebhyaḥ
Genitiveāyasākṣarasya āyasākṣarayoḥ āyasākṣarāṇām
Locativeāyasākṣare āyasākṣarayoḥ āyasākṣareṣu

Compound āyasākṣara -

Adverb -āyasākṣaram -āyasākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria