Declension table of āvāhanamudrā

Deva

FeminineSingularDualPlural
Nominativeāvāhanamudrā āvāhanamudre āvāhanamudrāḥ
Vocativeāvāhanamudre āvāhanamudre āvāhanamudrāḥ
Accusativeāvāhanamudrām āvāhanamudre āvāhanamudrāḥ
Instrumentalāvāhanamudrayā āvāhanamudrābhyām āvāhanamudrābhiḥ
Dativeāvāhanamudrāyai āvāhanamudrābhyām āvāhanamudrābhyaḥ
Ablativeāvāhanamudrāyāḥ āvāhanamudrābhyām āvāhanamudrābhyaḥ
Genitiveāvāhanamudrāyāḥ āvāhanamudrayoḥ āvāhanamudrāṇām
Locativeāvāhanamudrāyām āvāhanamudrayoḥ āvāhanamudrāsu

Adverb -āvāhanamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria