सुबन्तावली आत्मविश्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाआत्मविश्रान्तिः आत्मविश्रान्ती आत्मविश्रान्तयः
सम्बोधनम्आत्मविश्रान्ते आत्मविश्रान्ती आत्मविश्रान्तयः
द्वितीयाआत्मविश्रान्तिम् आत्मविश्रान्ती आत्मविश्रान्तीः
तृतीयाआत्मविश्रान्त्या आत्मविश्रान्तिभ्याम् आत्मविश्रान्तिभिः
चतुर्थीआत्मविश्रान्त्यै आत्मविश्रान्तये आत्मविश्रान्तिभ्याम् आत्मविश्रान्तिभ्यः
पञ्चमीआत्मविश्रान्त्याः आत्मविश्रान्तेः आत्मविश्रान्तिभ्याम् आत्मविश्रान्तिभ्यः
षष्ठीआत्मविश्रान्त्याः आत्मविश्रान्तेः आत्मविश्रान्त्योः आत्मविश्रान्तीनाम्
सप्तमीआत्मविश्रान्त्याम् आत्मविश्रान्तौ आत्मविश्रान्त्योः आत्मविश्रान्तिषु

समास आत्मविश्रान्ति

अव्यय ॰आत्मविश्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria