Declension table of ātmatuṣṭi

Deva

FeminineSingularDualPlural
Nominativeātmatuṣṭiḥ ātmatuṣṭī ātmatuṣṭayaḥ
Vocativeātmatuṣṭe ātmatuṣṭī ātmatuṣṭayaḥ
Accusativeātmatuṣṭim ātmatuṣṭī ātmatuṣṭīḥ
Instrumentalātmatuṣṭyā ātmatuṣṭibhyām ātmatuṣṭibhiḥ
Dativeātmatuṣṭyai ātmatuṣṭaye ātmatuṣṭibhyām ātmatuṣṭibhyaḥ
Ablativeātmatuṣṭyāḥ ātmatuṣṭeḥ ātmatuṣṭibhyām ātmatuṣṭibhyaḥ
Genitiveātmatuṣṭyāḥ ātmatuṣṭeḥ ātmatuṣṭyoḥ ātmatuṣṭīnām
Locativeātmatuṣṭyām ātmatuṣṭau ātmatuṣṭyoḥ ātmatuṣṭiṣu

Compound ātmatuṣṭi -

Adverb -ātmatuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria